A 207-6 Agastyavratopākhyāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 207/6
Title: Agastyavratopākhyāna
Dimensions: 32 x 13 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4847
Remarks:


Reel No. A 207-6 Inventory No. 1208

Title Agastyavratopākhyāna

Remarks assigned to the Kulālikamnāyamahātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.8 x 12.5 cm

Folios 15

Lines per Folio 9

Foliation figures in lower right-hand margin and marginal title agastya is in upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4847

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ kumbhodbhavāya ||

dharmārthakāmamokṣāṇāṃ dāyine kumbhayonaye ||

sarvadevasvarūpāya jagatāṃ gurave namaḥ ||

balir ve⟪ṇu⟫naś ca māndhātā dhuṃdhumāraḥ purūravāḥ ||

(2) kārtavīryaś ca yenaite (!) sthāpitāś cakravartinaḥ ||

tasyāgastyamuneḥ puṇyaṃ vratamāhātmyam uttamam

kīrtayiṣyāmi vaikuṇṭhaṃ natvā trailokyanāyakam || (fol. 1v1–2)

End

kārtavīrya (2) uvāca ||

❖ bhagavan tvan mukhodjīrṇam agastyasya mahāmuneḥ ||

śrutam utpattyupākhyānaṃ mahāpuṇyaphalapradam ||

ahamapyācariṣyāmi kumbhayonivrataṅguro ||

ityutkā (!) tan namaskṛtvā da(3)ttātreyaṃ mahāguruṃ ||

nijarājyaṃ yayau sotha bubhuje dharmato mahīm ||

etat te kathitaṃ devi māhātmyaṃ kaumbhasambhavaṃ ||

yan na kasyacid ākhyātan tava snehavaśāt mayā || || (fol. 15r1–3)

Colophon

❖ iti kulālikāmnāye mahātantre agastyavratamāhātmye aṣṭamo dhāyaḥ || ity agastyavratopākhyānaṃ samāptaṃ || śubham astu || (fol. 15r4)

Microfilm Details

Reel No. A 207/6

Date of Filming 14-11-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-04-2007

Bibliography